Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

धर्मशास्ता-स्तोत्रम् dharmaśāstā-stotram

जगत्प्रतिष्ठाहेतुर्यः धर्मः श्रुत्यन्तकीर्तितः ।
तस्याऽपि शास्ता यो देवः तं सदा समुपाश्रये ॥ १ ॥

jagatpratiṣṭhāheturyaḥ dharmaḥ śrutyantakīrtitaḥ ;
tasyā’pi śāstā yo devaḥ taṃ sadā samupāśraye . 1 .

श्रीशङ्करार्यैर्हि शिवावतारैः
धर्मप्रचाराय समस्तकाले ।
सुस्थापितं शृङ्गमहीध्रवर्ये
पीठं यतीन्द्राः परिभूषयन्ति ॥ २ ॥

śrīśaṅkarāryairhi śivāvatāraiḥ
dharmapracārāya samastakāle ;
susthāpitaṃ śṛṅgamahīdhravarye
pīṭhaṃ yatīndrāḥ paribhūṣayanti . 2 .

तेष्वेव कर्मन्दिवरेषु विद्या-
तपोधनेषु प्रथितानुभावः ।
विद्यासुतीर्थोऽभिनवोऽद्य योगी
शास्तारमालोकयितुं प्रतस्थे ॥ ३ ॥

teṣveva karmandivareṣu vidyā-
tapodhaneṣu prathitānubhāvaḥ ;
vidyāsutīrtho’bhinavo’dya yogī
śāstāramālokayituṃ pratasthe . 3 .

धर्मस्य गोप्ता यतिपुङ्गवोऽयं
धर्मस्य शास्तारमवैक्षतेति ।
युक्तं तदेतद्ध्युभयोस्तयोर्हि
सम्मेलनं लोकहिताय नूनम् ॥ ४ ॥

dharmasya goptā yatipuṅgavo’yaṃ
dharmasya śāstāramavaikṣateti ;
yuktaṃ tadetaddhyubhayostayorhi
sammelanaṃ lokahitāya nūnam . 4 .

कालेऽस्मिन् कलिमलदूषितेऽपि धर्मः
श्रौतोऽयं न खलु विलोपमाप तत्र ।
हेतुः खल्वयमिह नूनमेव नाऽन्यः
शास्ताऽस्ते सकलजनैकवन्द्यपादः ॥ ५ ॥

kāle’smin kalimaladūṣite’pi dharmaḥ
śrauto’yaṃ na khalu vilopamāpa tatra ;
hetuḥ khalvayamiha nūnameva nā’nyaḥ
śāstā’ste sakalajanaikavandyapādaḥ . 5 .

ज्ञानं षडास्यवरतातकृपैकलभ्यं
मोक्षस्तु तार्क्ष्यवरवाहदयैकलभ्यः ।
ज्ञानं च मोक्ष उभयं तु विना श्रमेण
प्राप्यं जनैः हरिहरात्मजसत्प्रसादात् ॥ ६ ॥

jñānaṃ ṣaḍāsyavaratātakṛpaikalabhyaṃ
mokṣastu tārkṣyavaravāhadayaikalabhyaḥ ;
jñānaṃ ca mokṣa ubhayaṃ tu vinā śrameṇa
prāpyaṃ janaiḥ hariharātmajasatprasādāt . 6 .

यमनियमादिसमेतैः यतचित्तैर्योगिभिः सदा ध्येयम् ।
शास्तारं हृदि कलये धातारं सर्वलोकस्य ॥ ७ ॥

yamaniyamādisametaiḥ yatacittairyogibhiḥ sadā dhyeyam ;
śāstāraṃ hṛdi kalaye dhātāraṃ sarvalokasya . 7 .

शबरगिरिनिवासः सर्वलोकैकपूज्यः
नतजनसुखकारी नम्रहृत्तापहारी ।
त्रिदशदितिजसेव्यः स्वर्गमोक्षप्रदाता
हरिहरसुतदेवः सन्ततं शं तनोतु ॥ ८ ॥

śabaragirinivāsaḥ sarvalokaikapūjyaḥ
natajanasukhakārī namrahṛttāpahārī ;
tridaśaditijasevyaḥ svargamokṣapradātā
hariharasutadevaḥ santataṃ śaṃ tanotu . 8 .

इति दक्षिणाम्नाय-श्री-शृङ्गेरी-शारदा-पीठाधीश्वर-
जगद्गुरुशङ्कराचार्य-अनन्तश्रीविभूषित-श्रीभारतीतीर्थ-
महास्वामिविरचित-धर्मशास्ता-स्तोत्रम्

iti dakṣiṇāmnāya-śrī-śṛṅgerī-śāradā-pīṭhādhīśvara-
jagadguruśaṅkarācārya-anantaśrīvibhūṣita-śrībhāratītīrtha-
mahāsvāmiviracita-dharmaśāstā-stotram


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names