Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

वेदव्यासस्तुतिः vedavyāsastutiḥ

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥

vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautramakalmaṣam ;
parāśarātmajaṃ vande śukatātaṃ taponidhim .

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥

vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave ;
namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ .

कृष्णद्वैपायनं व्यासं सर्वलोकहिते रतम् ।
वेदाब्जभास्करं वन्दे शमादिनिलयं मुनिम् ॥

kṛṣṇadvaipāyanaṃ vyāsaṃ sarvalokahite ratam ;
vedābjabhāskaraṃ vande śamādinilayaṃ munim .

वेदव्यासं स्वात्मरूपं सत्यसन्धं परायणम् ।
शान्तं जितेन्द्रियक्रोधं सशिष्यं प्रणमाम्यहम् ॥

vedavyāsaṃ svātmarūpaṃ satyasandhaṃ parāyaṇam ;
śāntaṃ jitendriyakrodhaṃ saśiṣyaṃ praṇamāmyaham .

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
अफाललोचनः शम्भुः भगवान् बादरायणः ॥

acaturvadano brahmā dvibāhuraparo hariḥ ;
aphālalocanaḥ śambhuḥ bhagavān bādarāyaṇaḥ .

शङ्करं शङ्कराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥

śaṅkaraṃ śaṅkarācāryaṃ keśavaṃ bādarāyaṇam ;
sūtrabhāṣyakṛtau vande bhagavantau punaḥ punaḥ .

ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे ।
ज्ञानशक्त्यवताराय नमो भगवतो हरेः ॥

brahmasūtrakṛte tasmai vedavyāsāya vedhase ;
jñānaśaktyavatārāya namo bhagavato hareḥ .

व्यासः समस्तधर्माणां वक्ता मुनिवरेडितः ।
चिरञ्जीवी दीर्घमायुर्ददातु जटिलो मम ॥

vyāsaḥ samastadharmāṇāṃ vaktā munivareḍitaḥ ;
cirañjīvī dīrghamāyurdadātu jaṭilo mama .

प्रज्ञाबलेन तपसा चतुर्वेदविभाजकः ।
कृष्णद्वैपायनो यश्च तस्मै श्रीगुरवे नमः ॥

prajñābalena tapasā caturvedavibhājakaḥ ;
kṛṣṇadvaipāyano yaśca tasmai śrīgurave namaḥ .

जटाधरस्तपोनिष्ठः शुद्धयोगो जितेन्द्रियः ।
कृष्णाजिनधरः कृष्णस्तस्मै श्रीगुरवे नमः ॥

jaṭādharastaponiṣṭhaḥ śuddhayogo jitendriyaḥ ;
kṛṣṇājinadharaḥ kṛṣṇastasmai śrīgurave namaḥ .

भारतस्य विधाता च द्वितीय इव यो हरिः ।
हरिभक्तिपरो यश्च तस्मै श्रीगुरवे नमः ॥

bhāratasya vidhātā ca dvitīya iva yo hariḥ ;
haribhaktiparo yaśca tasmai śrīgurave namaḥ .

जयति पराशरसूनुः
सत्यवतीहृदयनन्दनो व्यासः ।
यस्यास्य कमलगलितं
भारतममृतं जगत्पिबति ॥

jayati parāśarasūnuḥ
satyavatīhṛdayanandano vyāsaḥ ;
yasyāsya kamalagalitaṃ
bhāratamamṛtaṃ jagatpibati .

वेदविभागविधात्रे
विमलाय ब्रह्मणे नमो विश्वदृशे ।
सकलधृतिहेतुसाधनसूत्रसृजे
सत्यवत्यभिव्यक्तिमते ॥

vedavibhāgavidhātre
vimalāya brahmaṇe namo viśvadṛśe ;
sakaladhṛtihetusādhanasūtrasṛje
satyavatyabhivyaktimate .

वेदान्तवाक्यकुसुमानि समानि चारु
जग्रन्थ सूत्रनिचयेन मनोहरेण ।
मोक्षार्थिलोकहितकामनया मुनिर्यः
तं बादरायणमहं प्रणमामि भक्त्या ॥

vedāntavākyakusumāni samāni cāru
jagrantha sūtranicayena manohareṇa ;
mokṣārthilokahitakāmanayā muniryaḥ
taṃ bādarāyaṇamahaṃ praṇamāmi bhaktyā .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names