Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

महाबलेशाष्टकम् mahābaleśāṣṭakam

दक्षिणाम्नाय-श्री-शृङ्गेरी-शारदापीठाधीश्वर-
जगद्गुरु-शङ्कराचार्य-श्री-श्री-श्री-
‘वृद्ध’-नृसिंहभारती-महास्वामिभिः ‘मैसूरुचामुण्डी’-ति विख्याते “महिशूरपुर”-क्षेत्रे विरचितम्

dakṣiṇāmnāya-śrī-śṛṅgerī-śāradāpīṭhādhīśvara-
jagadguru-śaṅkarācārya-śrī-śrī-śrī-
‘vṛddha’-nṛsiṃhabhāratī-mahāsvāmibhiḥ ‘maisūrucāmuṇḍī’-ti vikhyāte “mahiśūrapura”-kṣetre viracitam

विशालकरुणं विभुं तरुणचन्द्र-सद्भूषणं
धराधरसुतापतिं तरुणचन्द्रकोटिप्रभम् ।
मनोरथविवर्धनं दुरितवर्गविध्वंसनं
महाबलशिवं भजे महितसर्वकल्याणदम् ॥१॥

viśālakaruṇaṃ vibhuṃ taruṇacandra-sadbhūṣaṇaṃ
dharādharasutāpatiṃ taruṇacandrakoṭiprabham ;
manorathavivardhanaṃ duritavargavidhvaṃsanaṃ
mahābalaśivaṃ bhaje mahitasarvakalyāṇadam .1.

समाहितमनोनुतं शमितदैत्यदम्भं प्रभुं
भवार्णवविशोषणं विहितभक्तसन्तोषणम् ।
चराचरसुमन्दिरं विधृतबालचन्द्रं शिवं
नमामि गिरिजापतिं नलिननेत्रमित्रं परम् ॥२॥

samāhitamanonutaṃ śamitadaityadambhaṃ prabhuṃ
bhavārṇavaviśoṣaṇaṃ vihitabhaktasantoṣaṇam ;
carācarasumandiraṃ vidhṛtabālacandraṃ śivaṃ
namāmi girijāpatiṃ nalinanetramitraṃ param .2.

पराभवविवर्जितं जय जयेति देवैर्नुतं
नमामि जगतां गुरुं जननमृत्युदूरं हरम् ।
जनार्दनसहोदरीनयनपद्मभानूपमं
पुराणपुरुषार्चितं शरणलोकसंरक्षकम् ॥३॥

parābhavavivarjitaṃ jaya jayeti devairnutaṃ
namāmi jagatāṃ guruṃ jananamṛtyudūraṃ haram ;
janārdanasahodarīnayanapadmabhānūpamaṃ
purāṇapuruṣārcitaṃ śaraṇalokasaṃrakṣakam .3.

दुराचरणभीषणं दुरितवर्गसंहारिणं
महागिरिवराश्रयं मुनिवरेण्यसंसेवितम् ।
हिरण्यनिधिदायकं करुणयैव संरक्षकं
कलाधरसुशेखरं नमत नित्यकल्याणदम् ॥४॥

durācaraṇabhīṣaṇaṃ duritavargasaṃhāriṇaṃ
mahāgirivarāśrayaṃ munivareṇyasaṃsevitam ;
hiraṇyanidhidāyakaṃ karuṇayaiva saṃrakṣakaṃ
kalādharasuśekharaṃ namata nityakalyāṇadam .4.

महागदविदारणं मदनगर्वविश्लोषणं
भवं त्रिपुरघातिनं ह्यनलनेत्रमिन्द्रार्चितम् ।
गिरीन्द्रतनयासखं सकलसौख्यसन्दायकं
महाबलमुपास्महे निगमगम्यरूपं शिवम् ॥५॥

mahāgadavidāraṇaṃ madanagarvaviśloṣaṇaṃ
bhavaṃ tripuraghātinaṃ hyanalanetramindrārcitam ;
girīndratanayāsakhaṃ sakalasaukhyasandāyakaṃ
mahābalamupāsmahe nigamagamyarūpaṃ śivam .5.

शिलीन्द्रकुसुमप्रियं वरशिरीषमाल्यान्वितं
सुबिल्वदलपूजितं वनजदिव्यपुष्पप्रियम् ।
विरिञ्चिहरिसन्नुतं भजत पञ्चवक्त्रं प्रभुं
प्रपञ्च परिपालकं वरचिरन्तनाभ्यर्चितम् ॥६॥

śilīndrakusumapriyaṃ varaśirīṣamālyānvitaṃ
subilvadalapūjitaṃ vanajadivyapuṣpapriyam ;
viriñciharisannutaṃ bhajata pañcavaktraṃ prabhuṃ
prapañca paripālakaṃ varacirantanābhyarcitam .6.

चिरन्तरवचोनुतं ह्यघचयस्य विध्वंसकं
ममाशु कविताप्रदं करिमुखस्य तातं विभुम् ।
कवीन्द्र परिसन्नुतं नमत नीलकण्ठं वरं
वरप्रदमहाबलं सुगुणकृष्णभूपावनम् ॥७॥

cirantaravaconutaṃ hyaghacayasya vidhvaṃsakaṃ
mamāśu kavitāpradaṃ karimukhasya tātaṃ vibhum ;
kavīndra parisannutaṃ namata nīlakaṇṭhaṃ varaṃ
varapradamahābalaṃ suguṇakṛṣṇabhūpāvanam .7.

मनोरथविदायकं मनुकुलेशसम्पूजितं
ह्युमार्धसुकलेबरं विधृतदिव्यगङ्गापगम् ।
वृषेन्द्रवरवाहनं सुरवरेन्द्र सन्तोषणं
जगद्भरणमीश्वरं तरुणचन्द्रमौलिं भजे ॥८॥

manorathavidāyakaṃ manukuleśasampūjitaṃ
hyumārdhasukalebaraṃ vidhṛtadivyagaṅgāpagam ;
vṛṣendravaravāhanaṃ suravarendra santoṣaṇaṃ
jagadbharaṇamīśvaraṃ taruṇacandramauliṃ bhaje .8.

महाबलनुतिं जना वचसि धारयन्त्यन्वहं
नृकेसरिगिरेरितां सकलसौख्यसम्पत्प्रदाम् ।
सुसन्ततिविधायिनीं शुभकदम्ब संवर्धिनीं
भजन्ति शुभमेव ते शिवपदाब्जभक्ता भुवि ॥९॥

mahābalanutiṃ janā vacasi dhārayantyanvahaṃ
nṛkesarigireritāṃ sakalasaukhyasampatpradām ;
susantatividhāyinīṃ śubhakadamba saṃvardhinīṃ
bhajanti śubhameva te śivapadābjabhaktā bhuvi .9.

इति श्री-महाबलेशाश्टकं सम्पूर्णम्

iti śrī-mahābaleśāśṭakaṃ sampūrṇam


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names