Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

विष्णु-भुजङ्ग-प्रयात-स्तोत्रम् viṣṇu-bhujaṅga-prayāta-stotram

चिदंशं विभुं निर्मलं निर्विकल्पं
निरीहं निराकारमोङ्कारगम्यम् ।
गुणातीतमव्यक्तमेकं तुरीयं
परं ब्रह्म यं वेद तस्मै नमस्ते ॥ १ ॥

cidaṃśaṃ vibhuṃ nirmalaṃ nirvikalpaṃ
nirīhaṃ nirākāramoṅkāragamyam ;
guṇātītamavyaktamekaṃ turīyaṃ
paraṃ brahma yaṃ veda tasmai namaste . 1 .

विशुद्धं शिवं शान्तमाद्यन्तशून्यं
जगज्जीवनं ज्योतिरानन्दरूपम् ।
अदिग्देशकालव्यवच्छेदनीयं
त्रयी वक्ति यं वेद तस्मै नमस्ते ॥ २ ॥

viśuddhaṃ śivaṃ śāntamādyantaśūnyaṃ
jagajjīvanaṃ jyotirānandarūpam ;
adigdeśakālavyavacchedanīyaṃ
trayī vakti yaṃ veda tasmai namaste . 2 .

महायोगपीठे परिभ्राजमाने
धरण्यादितत्त्वात्मके शक्तियुक्ते ।
गुणाहस्करे वह्निबिम्बार्धमध्ये
समासीनमोङ्कर्णिकेऽष्टाक्षराब्जे ॥ ३ ॥

mahāyogapīṭhe paribhrājamāne
dharaṇyāditattvātmake śaktiyukte ;
guṇāhaskare vahnibimbārdhamadhye
samāsīnamoṅkarṇike’ṣṭākṣarābje . 3 .

समानोदितानेकसूर्येन्दुकोटि-
प्रभापूरतुल्यद्युतिं दुर्निरीक्षम् ।
न शीतं न चोष्णं सुवर्णावदात-
प्रसन्नं सदानन्दसंवित्स्वरूपम् ॥ ४ ॥

samānoditānekasūryendukoṭi-
prabhāpūratulyadyutiṃ durnirīkṣam ;
na śītaṃ na coṣṇaṃ suvarṇāvadāta-
prasannaṃ sadānandasaṃvitsvarūpam . 4 .

सुनासापुटं सुन्दरभ्रूललाटं
किरीटोचिताकुञ्चितस्निग्धकेशम् ।
स्फुरत्पुण्डरीकाभिरामायताक्षं
समुत्फुल्लरत्नप्रसूनावतंसम् ॥ ५ ॥

sunāsāpuṭaṃ sundarabhrūlalāṭaṃ
kirīṭocitākuñcitasnigdhakeśam ;
sphuratpuṇḍarīkābhirāmāyatākṣaṃ
samutphullaratnaprasūnāvataṃsam . 5 .

लसत्कुण्डलामृष्टगण्डस्थलान्तं
जपारागचोराधरं चारुहासम् ।
अलिव्याकुलामोदिमन्दारमालं
महोरस्स्फुरत्कौस्तुभोदारहारम् ॥ ६ ॥

lasatkuṇḍalāmṛṣṭagaṇḍasthalāntaṃ
japārāgacorādharaṃ cāruhāsam ;
alivyākulāmodimandāramālaṃ
mahorassphuratkaustubhodārahāram . 6 .

सुरत्नाङ्गदैरन्वितं बाहुदण्डै-
श्चतुर्भिश्चलत्कङ्कणालङ्कृताग्रैः ।
उदारोदरालङ्कृतं पीतवस्त्रं
पदद्वन्द्वनिर्धूतपद्माभिरामम् ॥ ७ ॥

suratnāṅgadairanvitaṃ bāhudaṇḍai-
ścaturbhiścalatkaṅkaṇālaṅkṛtāgraiḥ ;
udārodarālaṅkṛtaṃ pītavastraṃ
padadvandvanirdhūtapadmābhirāmam . 7 .

स्वभक्तेषु सन्दर्शिताकारमेवं
सदा भावयन्सन्निरुद्धेन्द्रियाश्वः ।
दुरापं नरो याति संसारपारं
परस्मै परेभ्योऽपि तस्मै नमस्ते ॥ ८ ॥

svabhakteṣu sandarśitākāramevaṃ
sadā bhāvayansanniruddhendriyāśvaḥ ;
durāpaṃ naro yāti saṃsārapāraṃ
parasmai parebhyo’pi tasmai namaste . 8 .

श्रिया शातकुम्भद्युतिस्निग्धकान्त्या
धरण्या च दूर्वादलश्यामलाङ्ग्या ।
कलत्रद्वयेनामुना तोषिताय
त्रिलोकीगृहस्थाय विष्णो नमस्ते ॥ ९ ॥

śriyā śātakumbhadyutisnigdhakāntyā
dharaṇyā ca dūrvādalaśyāmalāṅgyā ;
kalatradvayenāmunā toṣitāya
trilokīgṛhasthāya viṣṇo namaste . 9 .

शरीरं कलत्रं सुतं बन्धुवर्गं
वयस्यं धनं सद्म भृत्यं भुवं च ।
समस्तं परित्यज्य हा कष्टमेको
गमिष्यामि दुःखेन दूरं किलाहम् ॥ १० ॥

śarīraṃ kalatraṃ sutaṃ bandhuvargaṃ
vayasyaṃ dhanaṃ sadma bhṛtyaṃ bhuvaṃ ca ;
samastaṃ parityajya hā kaṣṭameko
gamiṣyāmi duḥkhena dūraṃ kilāham . 10 .

जरेयं पिशाचीव हा जीवतो मे
वसामत्ति रक्तं च मांसं बलं च ।
अहो देव सीदामि दीनानुकम्पि-
न्किमद्यापि हन्त त्वयोदासितव्यम् ॥ ११ ॥

jareyaṃ piśācīva hā jīvato me
vasāmatti raktaṃ ca māṃsaṃ balaṃ ca ;
aho deva sīdāmi dīnānukampi-
nkimadyāpi hanta tvayodāsitavyam . 11 .

कफव्याहतोष्णोल्बणश्वासवेग-
व्यथाविस्फुरत्सर्वमर्मास्थिबन्धाम् ।
विचिन्त्याहमन्त्यामसङ्ख्यामवस्थां
बिभेमि प्रभो किं करोमि प्रसीद ॥ १२ ॥

kaphavyāhatoṣṇolbaṇaśvāsavega-
vyathāvisphuratsarvamarmāsthibandhām ;
vicintyāhamantyāmasaṅkhyāmavasthāṃ
bibhemi prabho kiṃ karomi prasīda . 12 .

लपन्नच्युतानन्त गोविन्द विष्णो
मुरारे हरे नाथ नारायणेति ।
यथानुस्मरिष्यामि भक्त्या भवन्तं
तथा मे दयाशील देव प्रसीद ॥ १३ ॥

lapannacyutānanta govinda viṣṇo
murāre hare nātha nārāyaṇeti ;
yathānusmariṣyāmi bhaktyā bhavantaṃ
tathā me dayāśīla deva prasīda . 13 .

भुजङ्गप्रयातं पठेद्यस्तु भक्त्या
समाधाय चित्ते भवन्तं मुरारे ।
स मोहं विहायाशु युष्मत्प्रसादा-
त्समाश्रित्य योगं व्रजत्यच्युतं त्वाम् ॥ १४ ॥

bhujaṅgaprayātaṃ paṭhedyastu bhaktyā
samādhāya citte bhavantaṃ murāre ;
sa mohaṃ vihāyāśu yuṣmatprasādā-
tsamāśritya yogaṃ vrajatyacyutaṃ tvām . 14 .

॥ विष्णुभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॥

. viṣṇubhujaṅgaprayātastotraṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names