Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

यज्ञवराहस्तवः yajñavarāhastavaḥ

श्रीमद्भागवते तृतीयस्कन्धे (त्रयोदशाध्याये)

śrīmadbhāgavate tṛtīyaskandhe (trayodaśādhyāye)

जितं जितं तेऽजित ! यज्ञभावन !
त्रयीं तनुं स्वां परिधुन्वते नमः ।
यद्रोमगर्तेषु निलिल्युरध्वरा-
स्तस्मै नमः कारणसूकराय ते ॥ १ ॥

jitaṃ jitaṃ te’jita ! yajñabhāvana !
trayīṃ tanuṃ svāṃ paridhunvate namaḥ ;
yadromagarteṣu nililyuradhvarā-
stasmai namaḥ kāraṇasūkarāya te . 1 .

रूपं तवैतन्ननु दुष्कृतात्मनां
दुर्दर्शनं देव ! यदध्वरात्मकम् ।
छन्दांसि यस्य त्वचि बर्हिरोम-
स्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम् ॥ २ ॥

rūpaṃ tavaitannanu duṣkṛtātmanāṃ
durdarśanaṃ deva ! yadadhvarātmakam ;
chandāṃsi yasya tvaci barhiroma-
svājyaṃ dṛśi tvaṅghriṣu cāturhotram . 2 .

स्रुक् तुण्ड आसीत् स्रुव ईश ! नासयो-
रिडोदरे चमसाः कर्णरन्ध्रे ।
प्राशित्रमास्ये ग्रसने ग्रहास्तु ते
यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ ३ ॥

sruk tuṇḍa āsīt sruva īśa ! nāsayo-
riḍodare camasāḥ karṇarandhre ;
prāśitramāsye grasane grahāstu te
yaccarvaṇaṃ te bhagavannagnihotram . 3 .

दीक्षानुजन्मोपसदः शिरोधरं
त्वं प्रायणीयोदयनीयदंष्ट्रः ।
जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः
सभ्यावसथ्यं चितयोऽसवो हि ते ॥ ४ ॥

dīkṣānujanmopasadaḥ śirodharaṃ
tvaṃ prāyaṇīyodayanīyadaṃṣṭraḥ ;
jihvā pravargyastava śīrṣakaṃ kratoḥ
sabhyāvasathyaṃ citayo’savo hi te . 4 .

सोमस्तु रेतः सवनान्यवस्थितिः
संस्थाविभेदास्तव देव ! धातवः ।
सत्राणि सर्वाणि शरीरसन्धि-
स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ॥ ५ ॥

somastu retaḥ savanānyavasthitiḥ
saṃsthāvibhedāstava deva ! dhātavaḥ ;
satrāṇi sarvāṇi śarīrasandhi-
stvaṃ sarvayajñakraturiṣṭibandhanaḥ . 5 .

नमो नमस्तेऽखिलमन्त्रदेवता-
द्रव्याय सर्वक्रतवे क्रियात्मने ।
वैराग्यभक्त्यात्मजयानुभावित-
ज्ञानाय विद्यागुरवे नमो नमः ॥ ६ ॥

namo namaste’khilamantradevatā-
dravyāya sarvakratave kriyātmane ;
vairāgyabhaktyātmajayānubhāvita-
jñānāya vidyāgurave namo namaḥ . 6 .

दंष्ट्राग्रकोट्या भगवंस्त्वया धृता
विराजते भूधर ! भूः सभूधरा ।
यथा वनान्निःसरतो दता धृता
मतङ्गजेन्द्रस्य सपत्रपद्मिनी ॥ ७ ॥

daṃṣṭrāgrakoṭyā bhagavaṃstvayā dhṛtā
virājate bhūdhara ! bhūḥ sabhūdharā ;
yathā vanānniḥsarato datā dhṛtā
mataṅgajendrasya sapatrapadminī . 7 .

त्रयीमयं रूपमिदं च सौकरं
भूमण्डलेनाथ दता धृतेन ते ।
चकास्ति शृङ्गोढघनेन भूयसा
कुलाचलेन्द्रस्य यथैव विभ्रमः ॥ ८ ॥

trayīmayaṃ rūpamidaṃ ca saukaraṃ
bhūmaṇḍalenātha datā dhṛtena te ;
cakāsti śṛṅgoḍhaghanena bhūyasā
kulācalendrasya yathaiva vibhramaḥ . 8 .

संस्थापयैनां जगतां सतस्थुषां
लोकाय पत्नीमसि मातरं पिता ।
विधेम चास्यै नमसा सह त्वया
यस्यां स्वतेजोऽग्निमिवारणावधाः ॥ ९ ॥

saṃsthāpayaināṃ jagatāṃ satasthuṣāṃ
lokāya patnīmasi mātaraṃ pitā ;
vidhema cāsyai namasā saha tvayā
yasyāṃ svatejo’gnimivāraṇāvadhāḥ . 9 .

कः श्रद्दधीतान्यतमस्तव प्रभो !
रसां गताया भुव उद्विबर्हणम् ।
न विस्मयोऽसौ त्वयि विश्वविस्मये
यो माययेदं ससृजेऽतिविस्मयम् ॥ १० ॥

kaḥ śraddadhītānyatamastava prabho !
rasāṃ gatāyā bhuva udvibarhaṇam ;
na vismayo’sau tvayi viśvavismaye
yo māyayedaṃ sasṛje’tivismayam . 10 .

विधुन्वता वेदमयं निजं वपु-
र्जनस्तपस्सत्यनिवासिनो वयम् ।
सटाशिखोद्धूतशिवाम्बुबिन्दुभि-
र्विमृज्यमाना भृशमीश ! पाविताः ॥ ११ ॥

vidhunvatā vedamayaṃ nijaṃ vapu-
rjanastapassatyanivāsino vayam ;
saṭāśikhoddhūtaśivāmbubindubhi-
rvimṛjyamānā bhṛśamīśa ! pāvitāḥ . 11 .

स वै बत भ्रष्टमतिस्तवैष ते
यः कर्मणां पारमपारकर्मणः ।
यद्योगमायागुणयोगमोहितं
विश्वं समस्तं भगवन् ! विधेहि शम् ॥१२ ॥

sa vai bata bhraṣṭamatistavaiṣa te
yaḥ karmaṇāṃ pāramapārakarmaṇaḥ ;
yadyogamāyāguṇayogamohitaṃ
viśvaṃ samastaṃ bhagavan ! vidhehi śam .12 .

|| इति श्रीमद्भागवते महापुराणे परमहंससंहितायां तृतीयस्कन्धे त्रयोदशाध्याये
श्रीयज्ञवराहस्तवः समाप्तः ||

|| iti śrīmadbhāgavate mahāpurāṇe paramahaṃsasaṃhitāyāṃ tṛtīyaskandhe trayodaśādhyāye
śrīyajñavarāhastavaḥ samāptaḥ ||


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names